B 319-9 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/9
Title: Bhaṭṭikāvya
Dimensions: 24 x 7.9 cm x 119 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1505
Remarks:


Reel No. B 319-9 Inventory No. 10720

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 75–78, 91, 92, 95–100, 102, 106, 107 and 131v–132r

Size 24.0 x 7.9 cm

Folios 103

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1505

Manuscript Features

The text runs for the somewhat middle of the ninth chapter up to the 20the chapter.

Excerpts

Beginning

///tam || 94 ||

saṃharṣayogiṇaḥ pādau praṇemus tridaśadviṣaḥ |

prahiṇvanto hanūmantaṃ pramīṇantaṃ dviṣanmatīḥ || 94 ||

pravapāṇiśirau bhūmau vāna[ra]sya vanacchidaḥ |

āmantayatasaṃkruddhaḥ samatiṃ rakṣasāṃ patiḥ || 95 ||

praṇyagādīta praṇighnantaṃ ghnataḥ praṇīnadanti ca |

tataḥ praṇihitaḥ svārthe rākṣasendraṃ bibhīṣaṇaḥ || 96 || (fol. 53r1–4)

End

atha sa sammadapaurajanaavṛto

bharatapāṇidhṛto jvalacāmaraḥ |

gurujanadvijavaṃdyabhinanditaḥ

praviśati sma puraṃ raghunandanaḥ || 30 ||

pravidhāya dhṛtiṃ parāṃ janānāṃ

yuvarājaṃ bharataṃ tato bhiṣicya |

jaghaṭe turagādhvareṇa yaṣṭuṃ

kṛtasambhāravidhiḥ pari[[ḥ]] prajānām || 31 || (fol.171v2–5)

Colophon

iti bhaṭṭikā/// (fol. 171v5)

Microfilm Details

Reel No. B 319/9

Date of Filming 10-07-1972

Exposures 112

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 72v–73r, 120v–121r, 130v–131r, 166v–168r and 170v–171r

Catalogued by BK

Date 14-03-2007

Bibliography