B 319-9 Bhaṭṭikāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/9
Title: Bhaṭṭikāvya
Dimensions: 24 x 7.9 cm x 119 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1505
Remarks:
Reel No. B 319-9 Inventory No. 10720
Title Bhaṭṭikāvya
Author Bhaṭṭi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols. 75–78, 91, 92, 95–100, 102, 106, 107 and 131v–132r
Size 24.0 x 7.9 cm
Folios 103
Lines per Folio 5
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1505
Manuscript Features
The text runs for the somewhat middle of the ninth chapter up to the 20the chapter.
Excerpts
Beginning
///tam || 94 ||
saṃharṣayogiṇaḥ pādau praṇemus tridaśadviṣaḥ |
prahiṇvanto hanūmantaṃ pramīṇantaṃ dviṣanmatīḥ || 94 ||
pravapāṇiśirau bhūmau vāna[ra]sya vanacchidaḥ |
āmantayatasaṃkruddhaḥ samatiṃ rakṣasāṃ patiḥ || 95 ||
praṇyagādīta praṇighnantaṃ ghnataḥ praṇīnadanti ca |
tataḥ praṇihitaḥ svārthe rākṣasendraṃ bibhīṣaṇaḥ || 96 || (fol. 53r1–4)
End
atha sa sammadapaurajanaavṛto
bharatapāṇidhṛto jvalacāmaraḥ |
gurujanadvijavaṃdyabhinanditaḥ
praviśati sma puraṃ raghunandanaḥ || 30 ||
pravidhāya dhṛtiṃ parāṃ janānāṃ
yuvarājaṃ bharataṃ tato bhiṣicya |
jaghaṭe turagādhvareṇa yaṣṭuṃ
kṛtasambhāravidhiḥ pari[[ḥ]] prajānām || 31 || (fol.171v2–5)
Colophon
iti bhaṭṭikā/// (fol. 171v5)
Microfilm Details
Reel No. B 319/9
Date of Filming 10-07-1972
Exposures 112
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 72v–73r, 120v–121r, 130v–131r, 166v–168r and 170v–171r
Catalogued by BK
Date 14-03-2007
Bibliography